
Vedic Math Analysis
Core Principle / Theory
‘परावर्त्य योजयेत्’ इति वैदिकगणितस्य प्रमुखं सूत्रमस्ति। अस्य अर्थः ‘परिवर्तनं कृत्वा योजयेत्’ (Transpose and Apply) इति। यदा भाजकः (Divisor) आधारसंख्यायाः (Base – १०, १००, १०००…) समीपे भवति, तदा अस्य सूत्रस्य प्रयोगः अतीव सरलः भवति। अस्मिन उदाहरणे भाजकः १५६ अस्ति, यः १०० (आधारः) तः अधिकः अस्ति। अतः अत्र विचलनस्य चिह्नानि परिवर्त्य भागक्रिया क्रियते।
परावर्त्य-योजयेत्-विधिना विभाजनम्
Steps:
- १. भाजकः १५६ अस्ति। आधारः १०० स्वीक्रियते।
- २. विचलनं +५६ अस्ति। ‘परावर्त्य’ नियमानुसारं ५ तथा ६ अङ्कयोः चिह्नानि परिवर्तयन्तु। अतः परिवर्तकाः (Adjusted digits) -५, -६ ($ar{5}, ar{6}$) भवन्ति।
- ३. भाज्यं ५७२६४८ अस्ति। आधारस्य (१००) शून्यद्वयकारणात् अन्तिमौ द्वौ अङ्कौ (४८) शेषस्थाने स्थापनीयौ।
- ४. प्रथमः अङ्कः ५ अस्ति। अत्र भाजकः बृहत् अस्ति, अतः अनुमानविधिना प्रथमं भागफलं ३ स्वीक्रियते (यतः १५६ x ३००० सन्निकटम्)।
- ५. एवं क्रमेण गणनां कृत्वा भागफलं ३६७० तथा शेषः १२८ प्राप्यते।
Visual Representation:
text
Divisor: 156 (Base 100)
Adjusted Digits: -5, -6 (Bar 5, Bar 6)
1 | 5 7 2 6 | 4 8
-5 | -15 -18 | (Adjusted products)
-6 | -30 -36 | (shifted)
| -35 | -42
-----------------------------------
Sum | 3 6 7 0 | 128
Quotient (भागफलम्) : 3670
Remainder (शेषः) : 128परम्परागत-दीर्घ-भाजन-विधिः
Steps:
- १. १५६ इत्यनेन ५७२ इत्यस्य भागः क्रियते। ३ वारं गच्छति (१५६ x ३ = ४६८)। ५७२ – ४६८ = १०४।
- २. ६ अधः आनयन्तु (१०४६)। १५६ x ६ = ९३६। १०४६ – ९३६ = ११०।
- ३. ४ अधः आनयन्तु (११०४)। १५६ x ७ = १०९२। ११०४ – १०९२ = १२।
- ४. ८ अधः आनयन्तु (१२८)। १२८, १५६ तः लघु अस्ति, अतः भागफले ० योजयन्तु।
- ५. अन्तिमं उत्तरम्: भागफलं ३६७०, शेषः १२८।
वैदिक-विधेः अनुप्रयोगाः
- बीजगणिते बहुपदीय-विभाजने (Polynomial Division in Algebra) अस्य सूत्रस्य बहुधा उपयोगः भवति।
- सङ्गणक-अङ्कगणितस्य (Computer Arithmetic) अल्गोरिद्म्-निर्माणार्थम् इदं सूत्रं उपयुक्तम्।
- डिजिटल-सिग्नल-प्रोसेसिंग (DSP) क्षेत्रे द्रुत-गणनायै।
- क्लिष्ट-भागक्रियाणां सरलीकरणार्थम्।
- LIFE SCIENCES – 703 Exam Date : 01-Mar-2025 Batch : 15:00-18:00LIFE SCIENCES – 703 Exam Date : 01-Mar-2025 Batch : 15:00-18:00 Interactive Paper Solution Full Paper Score: 0 / 20 Exam Date: 09 Jan 2026 1 Square of 5% is closest to 5% का वर्ग किसके निकटतम है? Square of 5% is … Read more
- EARTH ATMOSPHERIC OCEAN AND PLANETARY SCIENCES – 702-Solved Paper-02-Mar-2025 Batch : 09:00-12:00EARTH ATMOSPHERIC OCEAN AND PLANETARY SCIENCES – 702-Solved Paper-02-Mar-2025 Batch : 09:00-12:00 Interactive Paper Solution Full Paper Score: 0 / 20 Exam Date: 09 Jan 2026 1 एक बंदर, प्रत्येक कूद में भूमि पर ठीक 10 मीटर की दूरी तय करता है। … Read more
- SOLVED FIRST PAPER -CSIR UGC NET EXAM-20Q-28-FEB-25SOLVED FIRST PAPER -CSIR UGC NET EXAM-20Q-28-FEB-25 Interactive Paper Solution Full Paper Score: 0 / 20 Exam Date: 09 Jan 2026 1 70 किमी/घंटा की औसत चाल से कोलकाता से दुर्गापुर तक पहुंचने के लिए रमेश को किस समान गति से यात्रा … Read more
- CSIR NET-CHEMICAL SCIENCES- FIRST PAPER-27-JUL-24-SOLVED PAPERCSIR NET-CHEMICAL SCIENCES- FIRST PAPER-27-JUL-24-SOLVED PAPER Interactive Paper Solution Full Paper Score: 0 / 20 Exam Date: 09 Jan 2026 1 एक पंक्ति में A और B के ठीक मध्य में C स्थित है। पंक्ति में A का स्थान बायें से 10वां … Read more
- CSIR NET SOLVED FIRST PAPER 28 JULY 2025CSIR NET SOLVED FIRST PAPER 28 JULY 2025 Interactive Paper Solution Full Paper Score: 0 / 20 1 निम्नलिखित कथनों पर विचार करें : कथन I: सभी पुस्तिकाएं नियमावलियां हैं कथन II: सभी नियमावलियां सूचियां हैं यदि कथन I और II सत्य … Read more