भारतीय तर्कशास्त्र-PART-03-अनुमान की व्याप्ति
अनुमान की व्याप्ति : अनुमान प्रमाण (अनुमितिकरणम् से इति बाधित्वम् पर्यन्त) अनुमितिकरणमनुमानम्। परामर्शजन्यं ज्ञानमनुमितिः । व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः। यथा ‘वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानं परामर्शः। तज्जन्यं पर्वतो वह्निमानिति ज्ञानमनुमितिः। यत्र यत्र धूमस्तत्र तत्राग्निरिति साहचर्यनियमो व्याप्तिः । व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता। प्रसंग : प्रस्तुत अनुच्छेद में तर्कसंग्रहकार आचार्य अन्नम्भट्ट न्याय-वैशेषिक परम्परा में स्वीकृत अनुमान प्रमाण के स्वरूप का विवेचन … Read more